Declension table of ?nandikara

Deva

MasculineSingularDualPlural
Nominativenandikaraḥ nandikarau nandikarāḥ
Vocativenandikara nandikarau nandikarāḥ
Accusativenandikaram nandikarau nandikarān
Instrumentalnandikareṇa nandikarābhyām nandikaraiḥ nandikarebhiḥ
Dativenandikarāya nandikarābhyām nandikarebhyaḥ
Ablativenandikarāt nandikarābhyām nandikarebhyaḥ
Genitivenandikarasya nandikarayoḥ nandikarāṇām
Locativenandikare nandikarayoḥ nandikareṣu

Compound nandikara -

Adverb -nandikaram -nandikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria