Declension table of ?nandikācāryatantra

Deva

NeuterSingularDualPlural
Nominativenandikācāryatantram nandikācāryatantre nandikācāryatantrāṇi
Vocativenandikācāryatantra nandikācāryatantre nandikācāryatantrāṇi
Accusativenandikācāryatantram nandikācāryatantre nandikācāryatantrāṇi
Instrumentalnandikācāryatantreṇa nandikācāryatantrābhyām nandikācāryatantraiḥ
Dativenandikācāryatantrāya nandikācāryatantrābhyām nandikācāryatantrebhyaḥ
Ablativenandikācāryatantrāt nandikācāryatantrābhyām nandikācāryatantrebhyaḥ
Genitivenandikācāryatantrasya nandikācāryatantrayoḥ nandikācāryatantrāṇām
Locativenandikācāryatantre nandikācāryatantrayoḥ nandikācāryatantreṣu

Compound nandikācāryatantra -

Adverb -nandikācāryatantram -nandikācāryatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria