Declension table of nandika

Deva

NeuterSingularDualPlural
Nominativenandikam nandike nandikāni
Vocativenandika nandike nandikāni
Accusativenandikam nandike nandikāni
Instrumentalnandikena nandikābhyām nandikaiḥ
Dativenandikāya nandikābhyām nandikebhyaḥ
Ablativenandikāt nandikābhyām nandikebhyaḥ
Genitivenandikasya nandikayoḥ nandikānām
Locativenandike nandikayoḥ nandikeṣu

Compound nandika -

Adverb -nandikam -nandikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria