Declension table of ?nandikṣetra

Deva

NeuterSingularDualPlural
Nominativenandikṣetram nandikṣetre nandikṣetrāṇi
Vocativenandikṣetra nandikṣetre nandikṣetrāṇi
Accusativenandikṣetram nandikṣetre nandikṣetrāṇi
Instrumentalnandikṣetreṇa nandikṣetrābhyām nandikṣetraiḥ
Dativenandikṣetrāya nandikṣetrābhyām nandikṣetrebhyaḥ
Ablativenandikṣetrāt nandikṣetrābhyām nandikṣetrebhyaḥ
Genitivenandikṣetrasya nandikṣetrayoḥ nandikṣetrāṇām
Locativenandikṣetre nandikṣetrayoḥ nandikṣetreṣu

Compound nandikṣetra -

Adverb -nandikṣetram -nandikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria