Declension table of ?nandīśa

Deva

MasculineSingularDualPlural
Nominativenandīśaḥ nandīśau nandīśāḥ
Vocativenandīśa nandīśau nandīśāḥ
Accusativenandīśam nandīśau nandīśān
Instrumentalnandīśena nandīśābhyām nandīśaiḥ nandīśebhiḥ
Dativenandīśāya nandīśābhyām nandīśebhyaḥ
Ablativenandīśāt nandīśābhyām nandīśebhyaḥ
Genitivenandīśasya nandīśayoḥ nandīśānām
Locativenandīśe nandīśayoḥ nandīśeṣu

Compound nandīśa -

Adverb -nandīśam -nandīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria