Declension table of ?nandīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativenandīvṛkṣaḥ nandīvṛkṣau nandīvṛkṣāḥ
Vocativenandīvṛkṣa nandīvṛkṣau nandīvṛkṣāḥ
Accusativenandīvṛkṣam nandīvṛkṣau nandīvṛkṣān
Instrumentalnandīvṛkṣeṇa nandīvṛkṣābhyām nandīvṛkṣaiḥ nandīvṛkṣebhiḥ
Dativenandīvṛkṣāya nandīvṛkṣābhyām nandīvṛkṣebhyaḥ
Ablativenandīvṛkṣāt nandīvṛkṣābhyām nandīvṛkṣebhyaḥ
Genitivenandīvṛkṣasya nandīvṛkṣayoḥ nandīvṛkṣāṇām
Locativenandīvṛkṣe nandīvṛkṣayoḥ nandīvṛkṣeṣu

Compound nandīvṛkṣa -

Adverb -nandīvṛkṣam -nandīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria