Declension table of ?nandīpurāṇa

Deva

NeuterSingularDualPlural
Nominativenandīpurāṇam nandīpurāṇe nandīpurāṇāni
Vocativenandīpurāṇa nandīpurāṇe nandīpurāṇāni
Accusativenandīpurāṇam nandīpurāṇe nandīpurāṇāni
Instrumentalnandīpurāṇena nandīpurāṇābhyām nandīpurāṇaiḥ
Dativenandīpurāṇāya nandīpurāṇābhyām nandīpurāṇebhyaḥ
Ablativenandīpurāṇāt nandīpurāṇābhyām nandīpurāṇebhyaḥ
Genitivenandīpurāṇasya nandīpurāṇayoḥ nandīpurāṇānām
Locativenandīpurāṇe nandīpurāṇayoḥ nandīpurāṇeṣu

Compound nandīpurāṇa -

Adverb -nandīpurāṇam -nandīpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria