Declension table of ?nandīpura

Deva

NeuterSingularDualPlural
Nominativenandīpuram nandīpure nandīpurāṇi
Vocativenandīpura nandīpure nandīpurāṇi
Accusativenandīpuram nandīpure nandīpurāṇi
Instrumentalnandīpureṇa nandīpurābhyām nandīpuraiḥ
Dativenandīpurāya nandīpurābhyām nandīpurebhyaḥ
Ablativenandīpurāt nandīpurābhyām nandīpurebhyaḥ
Genitivenandīpurasya nandīpurayoḥ nandīpurāṇām
Locativenandīpure nandīpurayoḥ nandīpureṣu

Compound nandīpura -

Adverb -nandīpuram -nandīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria