Declension table of ?nandīmukhī

Deva

FeminineSingularDualPlural
Nominativenandīmukhī nandīmukhyau nandīmukhyaḥ
Vocativenandīmukhi nandīmukhyau nandīmukhyaḥ
Accusativenandīmukhīm nandīmukhyau nandīmukhīḥ
Instrumentalnandīmukhyā nandīmukhībhyām nandīmukhībhiḥ
Dativenandīmukhyai nandīmukhībhyām nandīmukhībhyaḥ
Ablativenandīmukhyāḥ nandīmukhībhyām nandīmukhībhyaḥ
Genitivenandīmukhyāḥ nandīmukhyoḥ nandīmukhīnām
Locativenandīmukhyām nandīmukhyoḥ nandīmukhīṣu

Compound nandīmukhi - nandīmukhī -

Adverb -nandīmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria