Declension table of ?nandīmukha

Deva

MasculineSingularDualPlural
Nominativenandīmukhaḥ nandīmukhau nandīmukhāḥ
Vocativenandīmukha nandīmukhau nandīmukhāḥ
Accusativenandīmukham nandīmukhau nandīmukhān
Instrumentalnandīmukhena nandīmukhābhyām nandīmukhaiḥ nandīmukhebhiḥ
Dativenandīmukhāya nandīmukhābhyām nandīmukhebhyaḥ
Ablativenandīmukhāt nandīmukhābhyām nandīmukhebhyaḥ
Genitivenandīmukhasya nandīmukhayoḥ nandīmukhānām
Locativenandīmukhe nandīmukhayoḥ nandīmukheṣu

Compound nandīmukha -

Adverb -nandīmukham -nandīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria