Declension table of ?nandīka

Deva

MasculineSingularDualPlural
Nominativenandīkaḥ nandīkau nandīkāḥ
Vocativenandīka nandīkau nandīkāḥ
Accusativenandīkam nandīkau nandīkān
Instrumentalnandīkena nandīkābhyām nandīkaiḥ nandīkebhiḥ
Dativenandīkāya nandīkābhyām nandīkebhyaḥ
Ablativenandīkāt nandīkābhyām nandīkebhyaḥ
Genitivenandīkasya nandīkayoḥ nandīkānām
Locativenandīke nandīkayoḥ nandīkeṣu

Compound nandīka -

Adverb -nandīkam -nandīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria