Declension table of ?nandīṭa

Deva

MasculineSingularDualPlural
Nominativenandīṭaḥ nandīṭau nandīṭāḥ
Vocativenandīṭa nandīṭau nandīṭāḥ
Accusativenandīṭam nandīṭau nandīṭān
Instrumentalnandīṭena nandīṭābhyām nandīṭaiḥ nandīṭebhiḥ
Dativenandīṭāya nandīṭābhyām nandīṭebhyaḥ
Ablativenandīṭāt nandīṭābhyām nandīṭebhyaḥ
Genitivenandīṭasya nandīṭayoḥ nandīṭānām
Locativenandīṭe nandīṭayoḥ nandīṭeṣu

Compound nandīṭa -

Adverb -nandīṭam -nandīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria