Declension table of nandī

Deva

FeminineSingularDualPlural
Nominativenandī nandyau nandyaḥ
Vocativenandi nandyau nandyaḥ
Accusativenandīm nandyau nandīḥ
Instrumentalnandyā nandībhyām nandībhiḥ
Dativenandyai nandībhyām nandībhyaḥ
Ablativenandyāḥ nandībhyām nandībhyaḥ
Genitivenandyāḥ nandyoḥ nandīnām
Locativenandyām nandyoḥ nandīṣu

Compound nandi - nandī -

Adverb -nandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria