Declension table of ?nandigirimāhātmya

Deva

NeuterSingularDualPlural
Nominativenandigirimāhātmyam nandigirimāhātmye nandigirimāhātmyāni
Vocativenandigirimāhātmya nandigirimāhātmye nandigirimāhātmyāni
Accusativenandigirimāhātmyam nandigirimāhātmye nandigirimāhātmyāni
Instrumentalnandigirimāhātmyena nandigirimāhātmyābhyām nandigirimāhātmyaiḥ
Dativenandigirimāhātmyāya nandigirimāhātmyābhyām nandigirimāhātmyebhyaḥ
Ablativenandigirimāhātmyāt nandigirimāhātmyābhyām nandigirimāhātmyebhyaḥ
Genitivenandigirimāhātmyasya nandigirimāhātmyayoḥ nandigirimāhātmyānām
Locativenandigirimāhātmye nandigirimāhātmyayoḥ nandigirimāhātmyeṣu

Compound nandigirimāhātmya -

Adverb -nandigirimāhātmyam -nandigirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria