Declension table of ?nandidharma

Deva

MasculineSingularDualPlural
Nominativenandidharmaḥ nandidharmau nandidharmāḥ
Vocativenandidharma nandidharmau nandidharmāḥ
Accusativenandidharmam nandidharmau nandidharmān
Instrumentalnandidharmeṇa nandidharmābhyām nandidharmaiḥ nandidharmebhiḥ
Dativenandidharmāya nandidharmābhyām nandidharmebhyaḥ
Ablativenandidharmāt nandidharmābhyām nandidharmebhyaḥ
Genitivenandidharmasya nandidharmayoḥ nandidharmāṇām
Locativenandidharme nandidharmayoḥ nandidharmeṣu

Compound nandidharma -

Adverb -nandidharmam -nandidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria