Declension table of ?nandibharata

Deva

MasculineSingularDualPlural
Nominativenandibharataḥ nandibharatau nandibharatāḥ
Vocativenandibharata nandibharatau nandibharatāḥ
Accusativenandibharatam nandibharatau nandibharatān
Instrumentalnandibharatena nandibharatābhyām nandibharataiḥ nandibharatebhiḥ
Dativenandibharatāya nandibharatābhyām nandibharatebhyaḥ
Ablativenandibharatāt nandibharatābhyām nandibharatebhyaḥ
Genitivenandibharatasya nandibharatayoḥ nandibharatānām
Locativenandibharate nandibharatayoḥ nandibharateṣu

Compound nandibharata -

Adverb -nandibharatam -nandibharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria