Declension table of ?nandiṣeṇa

Deva

MasculineSingularDualPlural
Nominativenandiṣeṇaḥ nandiṣeṇau nandiṣeṇāḥ
Vocativenandiṣeṇa nandiṣeṇau nandiṣeṇāḥ
Accusativenandiṣeṇam nandiṣeṇau nandiṣeṇān
Instrumentalnandiṣeṇena nandiṣeṇābhyām nandiṣeṇaiḥ nandiṣeṇebhiḥ
Dativenandiṣeṇāya nandiṣeṇābhyām nandiṣeṇebhyaḥ
Ablativenandiṣeṇāt nandiṣeṇābhyām nandiṣeṇebhyaḥ
Genitivenandiṣeṇasya nandiṣeṇayoḥ nandiṣeṇānām
Locativenandiṣeṇe nandiṣeṇayoḥ nandiṣeṇeṣu

Compound nandiṣeṇa -

Adverb -nandiṣeṇam -nandiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria