Declension table of nandi

Deva

MasculineSingularDualPlural
Nominativenandiḥ nandī nandayaḥ
Vocativenande nandī nandayaḥ
Accusativenandim nandī nandīn
Instrumentalnandinā nandibhyām nandibhiḥ
Dativenandaye nandibhyām nandibhyaḥ
Ablativenandeḥ nandibhyām nandibhyaḥ
Genitivenandeḥ nandyoḥ nandīnām
Locativenandau nandyoḥ nandiṣu

Compound nandi -

Adverb -nandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria