Declension table of ?nandaśarman

Deva

MasculineSingularDualPlural
Nominativenandaśarmā nandaśarmāṇau nandaśarmāṇaḥ
Vocativenandaśarman nandaśarmāṇau nandaśarmāṇaḥ
Accusativenandaśarmāṇam nandaśarmāṇau nandaśarmaṇaḥ
Instrumentalnandaśarmaṇā nandaśarmabhyām nandaśarmabhiḥ
Dativenandaśarmaṇe nandaśarmabhyām nandaśarmabhyaḥ
Ablativenandaśarmaṇaḥ nandaśarmabhyām nandaśarmabhyaḥ
Genitivenandaśarmaṇaḥ nandaśarmaṇoḥ nandaśarmaṇām
Locativenandaśarmaṇi nandaśarmaṇoḥ nandaśarmasu

Compound nandaśarma -

Adverb -nandaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria