Declension table of ?nandayat

Deva

MasculineSingularDualPlural
Nominativenandayan nandayantau nandayantaḥ
Vocativenandayan nandayantau nandayantaḥ
Accusativenandayantam nandayantau nandayataḥ
Instrumentalnandayatā nandayadbhyām nandayadbhiḥ
Dativenandayate nandayadbhyām nandayadbhyaḥ
Ablativenandayataḥ nandayadbhyām nandayadbhyaḥ
Genitivenandayataḥ nandayatoḥ nandayatām
Locativenandayati nandayatoḥ nandayatsu

Compound nandayat -

Adverb -nandayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria