Declension table of ?nandayanta

Deva

MasculineSingularDualPlural
Nominativenandayantaḥ nandayantau nandayantāḥ
Vocativenandayanta nandayantau nandayantāḥ
Accusativenandayantam nandayantau nandayantān
Instrumentalnandayantena nandayantābhyām nandayantaiḥ nandayantebhiḥ
Dativenandayantāya nandayantābhyām nandayantebhyaḥ
Ablativenandayantāt nandayantābhyām nandayantebhyaḥ
Genitivenandayantasya nandayantayoḥ nandayantānām
Locativenandayante nandayantayoḥ nandayanteṣu

Compound nandayanta -

Adverb -nandayantam -nandayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria