Declension table of ?nandavardhana

Deva

MasculineSingularDualPlural
Nominativenandavardhanaḥ nandavardhanau nandavardhanāḥ
Vocativenandavardhana nandavardhanau nandavardhanāḥ
Accusativenandavardhanam nandavardhanau nandavardhanān
Instrumentalnandavardhanena nandavardhanābhyām nandavardhanaiḥ nandavardhanebhiḥ
Dativenandavardhanāya nandavardhanābhyām nandavardhanebhyaḥ
Ablativenandavardhanāt nandavardhanābhyām nandavardhanebhyaḥ
Genitivenandavardhanasya nandavardhanayoḥ nandavardhanānām
Locativenandavardhane nandavardhanayoḥ nandavardhaneṣu

Compound nandavardhana -

Adverb -nandavardhanam -nandavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria