Declension table of ?nandarāma

Deva

MasculineSingularDualPlural
Nominativenandarāmaḥ nandarāmau nandarāmāḥ
Vocativenandarāma nandarāmau nandarāmāḥ
Accusativenandarāmam nandarāmau nandarāmān
Instrumentalnandarāmeṇa nandarāmābhyām nandarāmaiḥ nandarāmebhiḥ
Dativenandarāmāya nandarāmābhyām nandarāmebhyaḥ
Ablativenandarāmāt nandarāmābhyām nandarāmebhyaḥ
Genitivenandarāmasya nandarāmayoḥ nandarāmāṇām
Locativenandarāme nandarāmayoḥ nandarāmeṣu

Compound nandarāma -

Adverb -nandarāmam -nandarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria