Declension table of ?nandaprayāga

Deva

MasculineSingularDualPlural
Nominativenandaprayāgaḥ nandaprayāgau nandaprayāgāḥ
Vocativenandaprayāga nandaprayāgau nandaprayāgāḥ
Accusativenandaprayāgam nandaprayāgau nandaprayāgān
Instrumentalnandaprayāgeṇa nandaprayāgābhyām nandaprayāgaiḥ nandaprayāgebhiḥ
Dativenandaprayāgāya nandaprayāgābhyām nandaprayāgebhyaḥ
Ablativenandaprayāgāt nandaprayāgābhyām nandaprayāgebhyaḥ
Genitivenandaprayāgasya nandaprayāgayoḥ nandaprayāgāṇām
Locativenandaprayāge nandaprayāgayoḥ nandaprayāgeṣu

Compound nandaprayāga -

Adverb -nandaprayāgam -nandaprayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria