Declension table of ?nandaparvata

Deva

MasculineSingularDualPlural
Nominativenandaparvataḥ nandaparvatau nandaparvatāḥ
Vocativenandaparvata nandaparvatau nandaparvatāḥ
Accusativenandaparvatam nandaparvatau nandaparvatān
Instrumentalnandaparvatena nandaparvatābhyām nandaparvataiḥ nandaparvatebhiḥ
Dativenandaparvatāya nandaparvatābhyām nandaparvatebhyaḥ
Ablativenandaparvatāt nandaparvatābhyām nandaparvatebhyaḥ
Genitivenandaparvatasya nandaparvatayoḥ nandaparvatānām
Locativenandaparvate nandaparvatayoḥ nandaparvateṣu

Compound nandaparvata -

Adverb -nandaparvatam -nandaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria