Declension table of ?nandapāla

Deva

MasculineSingularDualPlural
Nominativenandapālaḥ nandapālau nandapālāḥ
Vocativenandapāla nandapālau nandapālāḥ
Accusativenandapālam nandapālau nandapālān
Instrumentalnandapālena nandapālābhyām nandapālaiḥ nandapālebhiḥ
Dativenandapālāya nandapālābhyām nandapālebhyaḥ
Ablativenandapālāt nandapālābhyām nandapālebhyaḥ
Genitivenandapālasya nandapālayoḥ nandapālānām
Locativenandapāle nandapālayoḥ nandapāleṣu

Compound nandapāla -

Adverb -nandapālam -nandapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria