Declension table of ?nandantī

Deva

FeminineSingularDualPlural
Nominativenandantī nandantyau nandantyaḥ
Vocativenandanti nandantyau nandantyaḥ
Accusativenandantīm nandantyau nandantīḥ
Instrumentalnandantyā nandantībhyām nandantībhiḥ
Dativenandantyai nandantībhyām nandantībhyaḥ
Ablativenandantyāḥ nandantībhyām nandantībhyaḥ
Genitivenandantyāḥ nandantyoḥ nandantīnām
Locativenandantyām nandantyoḥ nandantīṣu

Compound nandanti - nandantī -

Adverb -nandanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria