Declension table of ?nandanta

Deva

MasculineSingularDualPlural
Nominativenandantaḥ nandantau nandantāḥ
Vocativenandanta nandantau nandantāḥ
Accusativenandantam nandantau nandantān
Instrumentalnandantena nandantābhyām nandantaiḥ nandantebhiḥ
Dativenandantāya nandantābhyām nandantebhyaḥ
Ablativenandantāt nandantābhyām nandantebhyaḥ
Genitivenandantasya nandantayoḥ nandantānām
Locativenandante nandantayoḥ nandanteṣu

Compound nandanta -

Adverb -nandantam -nandantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria