Declension table of ?nandanodbhava

Deva

MasculineSingularDualPlural
Nominativenandanodbhavaḥ nandanodbhavau nandanodbhavāḥ
Vocativenandanodbhava nandanodbhavau nandanodbhavāḥ
Accusativenandanodbhavam nandanodbhavau nandanodbhavān
Instrumentalnandanodbhavena nandanodbhavābhyām nandanodbhavaiḥ nandanodbhavebhiḥ
Dativenandanodbhavāya nandanodbhavābhyām nandanodbhavebhyaḥ
Ablativenandanodbhavāt nandanodbhavābhyām nandanodbhavebhyaḥ
Genitivenandanodbhavasya nandanodbhavayoḥ nandanodbhavānām
Locativenandanodbhave nandanodbhavayoḥ nandanodbhaveṣu

Compound nandanodbhava -

Adverb -nandanodbhavam -nandanodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria