Declension table of nandanavana

Deva

NeuterSingularDualPlural
Nominativenandanavanam nandanavane nandanavanāni
Vocativenandanavana nandanavane nandanavanāni
Accusativenandanavanam nandanavane nandanavanāni
Instrumentalnandanavanena nandanavanābhyām nandanavanaiḥ
Dativenandanavanāya nandanavanābhyām nandanavanebhyaḥ
Ablativenandanavanāt nandanavanābhyām nandanavanebhyaḥ
Genitivenandanavanasya nandanavanayoḥ nandanavanānām
Locativenandanavane nandanavanayoḥ nandanavaneṣu

Compound nandanavana -

Adverb -nandanavanam -nandanavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria