Declension table of ?nandanaja

Deva

MasculineSingularDualPlural
Nominativenandanajaḥ nandanajau nandanajāḥ
Vocativenandanaja nandanajau nandanajāḥ
Accusativenandanajam nandanajau nandanajān
Instrumentalnandanajena nandanajābhyām nandanajaiḥ nandanajebhiḥ
Dativenandanajāya nandanajābhyām nandanajebhyaḥ
Ablativenandanajāt nandanajābhyām nandanajebhyaḥ
Genitivenandanajasya nandanajayoḥ nandanajānām
Locativenandanaje nandanajayoḥ nandanajeṣu

Compound nandanaja -

Adverb -nandanajam -nandanajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria