Declension table of nandanāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandanāthaḥ | nandanāthau | nandanāthāḥ |
Vocative | nandanātha | nandanāthau | nandanāthāḥ |
Accusative | nandanātham | nandanāthau | nandanāthān |
Instrumental | nandanāthena | nandanāthābhyām | nandanāthaiḥ |
Dative | nandanāthāya | nandanāthābhyām | nandanāthebhyaḥ |
Ablative | nandanāthāt | nandanāthābhyām | nandanāthebhyaḥ |
Genitive | nandanāthasya | nandanāthayoḥ | nandanāthānām |
Locative | nandanāthe | nandanāthayoḥ | nandanātheṣu |