Declension table of ?nandanātha

Deva

MasculineSingularDualPlural
Nominativenandanāthaḥ nandanāthau nandanāthāḥ
Vocativenandanātha nandanāthau nandanāthāḥ
Accusativenandanātham nandanāthau nandanāthān
Instrumentalnandanāthena nandanāthābhyām nandanāthaiḥ nandanāthebhiḥ
Dativenandanāthāya nandanāthābhyām nandanāthebhyaḥ
Ablativenandanāthāt nandanāthābhyām nandanāthebhyaḥ
Genitivenandanāthasya nandanāthayoḥ nandanāthānām
Locativenandanāthe nandanāthayoḥ nandanātheṣu

Compound nandanātha -

Adverb -nandanātham -nandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria