Declension table of nandana

Deva

MasculineSingularDualPlural
Nominativenandanaḥ nandanau nandanāḥ
Vocativenandana nandanau nandanāḥ
Accusativenandanam nandanau nandanān
Instrumentalnandanena nandanābhyām nandanaiḥ nandanebhiḥ
Dativenandanāya nandanābhyām nandanebhyaḥ
Ablativenandanāt nandanābhyām nandanebhyaḥ
Genitivenandanasya nandanayoḥ nandanānām
Locativenandane nandanayoḥ nandaneṣu

Compound nandana -

Adverb -nandanam -nandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria