Declension table of nandaka

Deva

MasculineSingularDualPlural
Nominativenandakaḥ nandakau nandakāḥ
Vocativenandaka nandakau nandakāḥ
Accusativenandakam nandakau nandakān
Instrumentalnandakena nandakābhyām nandakaiḥ nandakebhiḥ
Dativenandakāya nandakābhyām nandakebhyaḥ
Ablativenandakāt nandakābhyām nandakebhyaḥ
Genitivenandakasya nandakayoḥ nandakānām
Locativenandake nandakayoḥ nandakeṣu

Compound nandaka -

Adverb -nandakam -nandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria