Declension table of ?nandadeva

Deva

MasculineSingularDualPlural
Nominativenandadevaḥ nandadevau nandadevāḥ
Vocativenandadeva nandadevau nandadevāḥ
Accusativenandadevam nandadevau nandadevān
Instrumentalnandadevena nandadevābhyām nandadevaiḥ nandadevebhiḥ
Dativenandadevāya nandadevābhyām nandadevebhyaḥ
Ablativenandadevāt nandadevābhyām nandadevebhyaḥ
Genitivenandadevasya nandadevayoḥ nandadevānām
Locativenandadeve nandadevayoḥ nandadeveṣu

Compound nandadeva -

Adverb -nandadevam -nandadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria