Declension table of ?nandadāsa

Deva

MasculineSingularDualPlural
Nominativenandadāsaḥ nandadāsau nandadāsāḥ
Vocativenandadāsa nandadāsau nandadāsāḥ
Accusativenandadāsam nandadāsau nandadāsān
Instrumentalnandadāsena nandadāsābhyām nandadāsaiḥ nandadāsebhiḥ
Dativenandadāsāya nandadāsābhyām nandadāsebhyaḥ
Ablativenandadāsāt nandadāsābhyām nandadāsebhyaḥ
Genitivenandadāsasya nandadāsayoḥ nandadāsānām
Locativenandadāse nandadāsayoḥ nandadāseṣu

Compound nandadāsa -

Adverb -nandadāsam -nandadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria