Declension table of ?nandāśrama

Deva

MasculineSingularDualPlural
Nominativenandāśramaḥ nandāśramau nandāśramāḥ
Vocativenandāśrama nandāśramau nandāśramāḥ
Accusativenandāśramam nandāśramau nandāśramān
Instrumentalnandāśrameṇa nandāśramābhyām nandāśramaiḥ nandāśramebhiḥ
Dativenandāśramāya nandāśramābhyām nandāśramebhyaḥ
Ablativenandāśramāt nandāśramābhyām nandāśramebhyaḥ
Genitivenandāśramasya nandāśramayoḥ nandāśramāṇām
Locativenandāśrame nandāśramayoḥ nandāśrameṣu

Compound nandāśrama -

Adverb -nandāśramam -nandāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria