Declension table of ?nandātīrtha

Deva

NeuterSingularDualPlural
Nominativenandātīrtham nandātīrthe nandātīrthāni
Vocativenandātīrtha nandātīrthe nandātīrthāni
Accusativenandātīrtham nandātīrthe nandātīrthāni
Instrumentalnandātīrthena nandātīrthābhyām nandātīrthaiḥ
Dativenandātīrthāya nandātīrthābhyām nandātīrthebhyaḥ
Ablativenandātīrthāt nandātīrthābhyām nandātīrthebhyaḥ
Genitivenandātīrthasya nandātīrthayoḥ nandātīrthānām
Locativenandātīrthe nandātīrthayoḥ nandātīrtheṣu

Compound nandātīrtha -

Adverb -nandātīrtham -nandātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria