Declension table of ?nandāprācīmāhātmya

Deva

NeuterSingularDualPlural
Nominativenandāprācīmāhātmyam nandāprācīmāhātmye nandāprācīmāhātmyāni
Vocativenandāprācīmāhātmya nandāprācīmāhātmye nandāprācīmāhātmyāni
Accusativenandāprācīmāhātmyam nandāprācīmāhātmye nandāprācīmāhātmyāni
Instrumentalnandāprācīmāhātmyena nandāprācīmāhātmyābhyām nandāprācīmāhātmyaiḥ
Dativenandāprācīmāhātmyāya nandāprācīmāhātmyābhyām nandāprācīmāhātmyebhyaḥ
Ablativenandāprācīmāhātmyāt nandāprācīmāhātmyābhyām nandāprācīmāhātmyebhyaḥ
Genitivenandāprācīmāhātmyasya nandāprācīmāhātmyayoḥ nandāprācīmāhātmyānām
Locativenandāprācīmāhātmye nandāprācīmāhātmyayoḥ nandāprācīmāhātmyeṣu

Compound nandāprācīmāhātmya -

Adverb -nandāprācīmāhātmyam -nandāprācīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria