Declension table of nanda

Deva

MasculineSingularDualPlural
Nominativenandaḥ nandau nandāḥ
Vocativenanda nandau nandāḥ
Accusativenandam nandau nandān
Instrumentalnandena nandābhyām nandaiḥ nandebhiḥ
Dativenandāya nandābhyām nandebhyaḥ
Ablativenandāt nandābhyām nandebhyaḥ
Genitivenandasya nandayoḥ nandānām
Locativenande nandayoḥ nandeṣu

Compound nanda -

Adverb -nandam -nandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria