Declension table of nanandṛ

Deva

FeminineSingularDualPlural
Nominativenanandā nanandarau nanandaraḥ
Vocativenanandaḥ nanandarau nanandaraḥ
Accusativenanandaram nanandarau nanandṝḥ nanandaraḥ
Instrumentalnanandrā nanandṛbhyām nanandṛbhiḥ
Dativenanandre nanandṛbhyām nanandṛbhyaḥ
Ablativenananduḥ nanandṛbhyām nanandṛbhyaḥ
Genitivenananduḥ nanandroḥ nanandṝṇām
Locativenanandari nanandroḥ nanandṛṣu

Compound nanandṛ -

Adverb -nanandṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria