Declension table of nanāndṛpati

Deva

MasculineSingularDualPlural
Nominativenanāndṛpatiḥ nanāndṛpatī nanāndṛpatayaḥ
Vocativenanāndṛpate nanāndṛpatī nanāndṛpatayaḥ
Accusativenanāndṛpatim nanāndṛpatī nanāndṛpatīn
Instrumentalnanāndṛpatinā nanāndṛpatibhyām nanāndṛpatibhiḥ
Dativenanāndṛpataye nanāndṛpatibhyām nanāndṛpatibhyaḥ
Ablativenanāndṛpateḥ nanāndṛpatibhyām nanāndṛpatibhyaḥ
Genitivenanāndṛpateḥ nanāndṛpatyoḥ nanāndṛpatīnām
Locativenanāndṛpatau nanāndṛpatyoḥ nanāndṛpatiṣu

Compound nanāndṛpati -

Adverb -nanāndṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria