Declension table of ?namucisūdanasārathi

Deva

MasculineSingularDualPlural
Nominativenamucisūdanasārathiḥ namucisūdanasārathī namucisūdanasārathayaḥ
Vocativenamucisūdanasārathe namucisūdanasārathī namucisūdanasārathayaḥ
Accusativenamucisūdanasārathim namucisūdanasārathī namucisūdanasārathīn
Instrumentalnamucisūdanasārathinā namucisūdanasārathibhyām namucisūdanasārathibhiḥ
Dativenamucisūdanasārathaye namucisūdanasārathibhyām namucisūdanasārathibhyaḥ
Ablativenamucisūdanasāratheḥ namucisūdanasārathibhyām namucisūdanasārathibhyaḥ
Genitivenamucisūdanasāratheḥ namucisūdanasārathyoḥ namucisūdanasārathīnām
Locativenamucisūdanasārathau namucisūdanasārathyoḥ namucisūdanasārathiṣu

Compound namucisūdanasārathi -

Adverb -namucisūdanasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria