Declension table of ?namucisūdana

Deva

MasculineSingularDualPlural
Nominativenamucisūdanaḥ namucisūdanau namucisūdanāḥ
Vocativenamucisūdana namucisūdanau namucisūdanāḥ
Accusativenamucisūdanam namucisūdanau namucisūdanān
Instrumentalnamucisūdanena namucisūdanābhyām namucisūdanaiḥ namucisūdanebhiḥ
Dativenamucisūdanāya namucisūdanābhyām namucisūdanebhyaḥ
Ablativenamucisūdanāt namucisūdanābhyām namucisūdanebhyaḥ
Genitivenamucisūdanasya namucisūdanayoḥ namucisūdanānām
Locativenamucisūdane namucisūdanayoḥ namucisūdaneṣu

Compound namucisūdana -

Adverb -namucisūdanam -namucisūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria