Declension table of ?namrita

Deva

NeuterSingularDualPlural
Nominativenamritam namrite namritāni
Vocativenamrita namrite namritāni
Accusativenamritam namrite namritāni
Instrumentalnamritena namritābhyām namritaiḥ
Dativenamritāya namritābhyām namritebhyaḥ
Ablativenamritāt namritābhyām namritebhyaḥ
Genitivenamritasya namritayoḥ namritānām
Locativenamrite namritayoḥ namriteṣu

Compound namrita -

Adverb -namritam -namritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria