Declension table of ?namrita

Deva

MasculineSingularDualPlural
Nominativenamritaḥ namritau namritāḥ
Vocativenamrita namritau namritāḥ
Accusativenamritam namritau namritān
Instrumentalnamritena namritābhyām namritaiḥ namritebhiḥ
Dativenamritāya namritābhyām namritebhyaḥ
Ablativenamritāt namritābhyām namritebhyaḥ
Genitivenamritasya namritayoḥ namritānām
Locativenamrite namritayoḥ namriteṣu

Compound namrita -

Adverb -namritam -namritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria