Declension table of ?namranāsika

Deva

NeuterSingularDualPlural
Nominativenamranāsikam namranāsike namranāsikāni
Vocativenamranāsika namranāsike namranāsikāni
Accusativenamranāsikam namranāsike namranāsikāni
Instrumentalnamranāsikena namranāsikābhyām namranāsikaiḥ
Dativenamranāsikāya namranāsikābhyām namranāsikebhyaḥ
Ablativenamranāsikāt namranāsikābhyām namranāsikebhyaḥ
Genitivenamranāsikasya namranāsikayoḥ namranāsikānām
Locativenamranāsike namranāsikayoḥ namranāsikeṣu

Compound namranāsika -

Adverb -namranāsikam -namranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria