Declension table of ?namranāsika

Deva

MasculineSingularDualPlural
Nominativenamranāsikaḥ namranāsikau namranāsikāḥ
Vocativenamranāsika namranāsikau namranāsikāḥ
Accusativenamranāsikam namranāsikau namranāsikān
Instrumentalnamranāsikena namranāsikābhyām namranāsikaiḥ namranāsikebhiḥ
Dativenamranāsikāya namranāsikābhyām namranāsikebhyaḥ
Ablativenamranāsikāt namranāsikābhyām namranāsikebhyaḥ
Genitivenamranāsikasya namranāsikayoḥ namranāsikānām
Locativenamranāsike namranāsikayoḥ namranāsikeṣu

Compound namranāsika -

Adverb -namranāsikam -namranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria