Declension table of ?namramūrti_ā

Deva

FeminineSingularDualPlural
Nominativenamramūrti_ā namramūrti_e namramūrti_āḥ
Vocativenamramūrti_e namramūrti_e namramūrti_āḥ
Accusativenamramūrti_ām namramūrti_e namramūrti_āḥ
Instrumentalnamramūrti_ayā namramūrti_ābhyām namramūrti_ābhiḥ
Dativenamramūrti_āyai namramūrti_ābhyām namramūrti_ābhyaḥ
Ablativenamramūrti_āyāḥ namramūrti_ābhyām namramūrti_ābhyaḥ
Genitivenamramūrti_āyāḥ namramūrti_ayoḥ namramūrti_ānām
Locativenamramūrti_āyām namramūrti_ayoḥ namramūrti_āsu

Adverb -namramūrti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria