Declension table of ?namramukhī

Deva

FeminineSingularDualPlural
Nominativenamramukhī namramukhyau namramukhyaḥ
Vocativenamramukhi namramukhyau namramukhyaḥ
Accusativenamramukhīm namramukhyau namramukhīḥ
Instrumentalnamramukhyā namramukhībhyām namramukhībhiḥ
Dativenamramukhyai namramukhībhyām namramukhībhyaḥ
Ablativenamramukhyāḥ namramukhībhyām namramukhībhyaḥ
Genitivenamramukhyāḥ namramukhyoḥ namramukhīṇām
Locativenamramukhyām namramukhyoḥ namramukhīṣu

Compound namramukhi - namramukhī -

Adverb -namramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria